Declension table of ākīrṇa

Deva

NeuterSingularDualPlural
Nominativeākīrṇam ākīrṇe ākīrṇāni
Vocativeākīrṇa ākīrṇe ākīrṇāni
Accusativeākīrṇam ākīrṇe ākīrṇāni
Instrumentalākīrṇena ākīrṇābhyām ākīrṇaiḥ
Dativeākīrṇāya ākīrṇābhyām ākīrṇebhyaḥ
Ablativeākīrṇāt ākīrṇābhyām ākīrṇebhyaḥ
Genitiveākīrṇasya ākīrṇayoḥ ākīrṇānām
Locativeākīrṇe ākīrṇayoḥ ākīrṇeṣu

Compound ākīrṇa -

Adverb -ākīrṇam -ākīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria