Declension table of ākīrṇa

Deva

MasculineSingularDualPlural
Nominativeākīrṇaḥ ākīrṇau ākīrṇāḥ
Vocativeākīrṇa ākīrṇau ākīrṇāḥ
Accusativeākīrṇam ākīrṇau ākīrṇān
Instrumentalākīrṇena ākīrṇābhyām ākīrṇaiḥ ākīrṇebhiḥ
Dativeākīrṇāya ākīrṇābhyām ākīrṇebhyaḥ
Ablativeākīrṇāt ākīrṇābhyām ākīrṇebhyaḥ
Genitiveākīrṇasya ākīrṇayoḥ ākīrṇānām
Locativeākīrṇe ākīrṇayoḥ ākīrṇeṣu

Compound ākīrṇa -

Adverb -ākīrṇam -ākīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria