Declension table of ākhyeya

Deva

NeuterSingularDualPlural
Nominativeākhyeyam ākhyeye ākhyeyāni
Vocativeākhyeya ākhyeye ākhyeyāni
Accusativeākhyeyam ākhyeye ākhyeyāni
Instrumentalākhyeyena ākhyeyābhyām ākhyeyaiḥ
Dativeākhyeyāya ākhyeyābhyām ākhyeyebhyaḥ
Ablativeākhyeyāt ākhyeyābhyām ākhyeyebhyaḥ
Genitiveākhyeyasya ākhyeyayoḥ ākhyeyānām
Locativeākhyeye ākhyeyayoḥ ākhyeyeṣu

Compound ākhyeya -

Adverb -ākhyeyam -ākhyeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria