Declension table of ākhyāpita

Deva

NeuterSingularDualPlural
Nominativeākhyāpitam ākhyāpite ākhyāpitāni
Vocativeākhyāpita ākhyāpite ākhyāpitāni
Accusativeākhyāpitam ākhyāpite ākhyāpitāni
Instrumentalākhyāpitena ākhyāpitābhyām ākhyāpitaiḥ
Dativeākhyāpitāya ākhyāpitābhyām ākhyāpitebhyaḥ
Ablativeākhyāpitāt ākhyāpitābhyām ākhyāpitebhyaḥ
Genitiveākhyāpitasya ākhyāpitayoḥ ākhyāpitānām
Locativeākhyāpite ākhyāpitayoḥ ākhyāpiteṣu

Compound ākhyāpita -

Adverb -ākhyāpitam -ākhyāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria