Declension table of ?ākhanika

Deva

MasculineSingularDualPlural
Nominativeākhanikaḥ ākhanikau ākhanikāḥ
Vocativeākhanika ākhanikau ākhanikāḥ
Accusativeākhanikam ākhanikau ākhanikān
Instrumentalākhanikena ākhanikābhyām ākhanikaiḥ ākhanikebhiḥ
Dativeākhanikāya ākhanikābhyām ākhanikebhyaḥ
Ablativeākhanikāt ākhanikābhyām ākhanikebhyaḥ
Genitiveākhanikasya ākhanikayoḥ ākhanikānām
Locativeākhanike ākhanikayoḥ ākhanikeṣu

Compound ākhanika -

Adverb -ākhanikam -ākhanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria