सुबन्तावली ?आखनिक

Roma

पुमान्एकद्विबहु
प्रथमाआखनिकः आखनिकौ आखनिकाः
सम्बोधनम्आखनिक आखनिकौ आखनिकाः
द्वितीयाआखनिकम् आखनिकौ आखनिकान्
तृतीयाआखनिकेन आखनिकाभ्याम् आखनिकैः आखनिकेभिः
चतुर्थीआखनिकाय आखनिकाभ्याम् आखनिकेभ्यः
पञ्चमीआखनिकात् आखनिकाभ्याम् आखनिकेभ्यः
षष्ठीआखनिकस्य आखनिकयोः आखनिकानाम्
सप्तमीआखनिके आखनिकयोः आखनिकेषु

समास आखनिक

अव्यय ॰आखनिकम् ॰आखनिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria