Declension table of ?ākhaṇa

Deva

MasculineSingularDualPlural
Nominativeākhaṇaḥ ākhaṇau ākhaṇāḥ
Vocativeākhaṇa ākhaṇau ākhaṇāḥ
Accusativeākhaṇam ākhaṇau ākhaṇān
Instrumentalākhaṇena ākhaṇābhyām ākhaṇaiḥ ākhaṇebhiḥ
Dativeākhaṇāya ākhaṇābhyām ākhaṇebhyaḥ
Ablativeākhaṇāt ākhaṇābhyām ākhaṇebhyaḥ
Genitiveākhaṇasya ākhaṇayoḥ ākhaṇānām
Locativeākhaṇe ākhaṇayoḥ ākhaṇeṣu

Compound ākhaṇa -

Adverb -ākhaṇam -ākhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria