सुबन्तावली ?आखण

Roma

पुमान्एकद्विबहु
प्रथमाआखणः आखणौ आखणाः
सम्बोधनम्आखण आखणौ आखणाः
द्वितीयाआखणम् आखणौ आखणान्
तृतीयाआखणेन आखणाभ्याम् आखणैः आखणेभिः
चतुर्थीआखणाय आखणाभ्याम् आखणेभ्यः
पञ्चमीआखणात् आखणाभ्याम् आखणेभ्यः
षष्ठीआखणस्य आखणयोः आखणानाम्
सप्तमीआखणे आखणयोः आखणेषु

समास आखण

अव्यय ॰आखणम् ॰आखणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria