Declension table of ?ākhaṇḍalasūnu

Deva

MasculineSingularDualPlural
Nominativeākhaṇḍalasūnuḥ ākhaṇḍalasūnū ākhaṇḍalasūnavaḥ
Vocativeākhaṇḍalasūno ākhaṇḍalasūnū ākhaṇḍalasūnavaḥ
Accusativeākhaṇḍalasūnum ākhaṇḍalasūnū ākhaṇḍalasūnūn
Instrumentalākhaṇḍalasūnunā ākhaṇḍalasūnubhyām ākhaṇḍalasūnubhiḥ
Dativeākhaṇḍalasūnave ākhaṇḍalasūnubhyām ākhaṇḍalasūnubhyaḥ
Ablativeākhaṇḍalasūnoḥ ākhaṇḍalasūnubhyām ākhaṇḍalasūnubhyaḥ
Genitiveākhaṇḍalasūnoḥ ākhaṇḍalasūnvoḥ ākhaṇḍalasūnūnām
Locativeākhaṇḍalasūnau ākhaṇḍalasūnvoḥ ākhaṇḍalasūnuṣu

Compound ākhaṇḍalasūnu -

Adverb -ākhaṇḍalasūnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria