सुबन्तावली ?आखण्डलसूनु

Roma

पुमान्एकद्विबहु
प्रथमाआखण्डलसूनुः आखण्डलसूनू आखण्डलसूनवः
सम्बोधनम्आखण्डलसूनो आखण्डलसूनू आखण्डलसूनवः
द्वितीयाआखण्डलसूनुम् आखण्डलसूनू आखण्डलसूनून्
तृतीयाआखण्डलसूनुना आखण्डलसूनुभ्याम् आखण्डलसूनुभिः
चतुर्थीआखण्डलसूनवे आखण्डलसूनुभ्याम् आखण्डलसूनुभ्यः
पञ्चमीआखण्डलसूनोः आखण्डलसूनुभ्याम् आखण्डलसूनुभ्यः
षष्ठीआखण्डलसूनोः आखण्डलसून्वोः आखण्डलसूनूनाम्
सप्तमीआखण्डलसूनौ आखण्डलसून्वोः आखण्डलसूनुषु

समास आखण्डलसूनु

अव्यय ॰आखण्डलसूनु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria