Declension table of ?ākasmika

Deva

NeuterSingularDualPlural
Nominativeākasmikam ākasmike ākasmikāni
Vocativeākasmika ākasmike ākasmikāni
Accusativeākasmikam ākasmike ākasmikāni
Instrumentalākasmikena ākasmikābhyām ākasmikaiḥ
Dativeākasmikāya ākasmikābhyām ākasmikebhyaḥ
Ablativeākasmikāt ākasmikābhyām ākasmikebhyaḥ
Genitiveākasmikasya ākasmikayoḥ ākasmikānām
Locativeākasmike ākasmikayoḥ ākasmikeṣu

Compound ākasmika -

Adverb -ākasmikam -ākasmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria