सुबन्तावली ?आकस्मिक

Roma

नपुंसकम्एकद्विबहु
प्रथमाआकस्मिकम् आकस्मिके आकस्मिकानि
सम्बोधनम्आकस्मिक आकस्मिके आकस्मिकानि
द्वितीयाआकस्मिकम् आकस्मिके आकस्मिकानि
तृतीयाआकस्मिकेन आकस्मिकाभ्याम् आकस्मिकैः
चतुर्थीआकस्मिकाय आकस्मिकाभ्याम् आकस्मिकेभ्यः
पञ्चमीआकस्मिकात् आकस्मिकाभ्याम् आकस्मिकेभ्यः
षष्ठीआकस्मिकस्य आकस्मिकयोः आकस्मिकानाम्
सप्तमीआकस्मिके आकस्मिकयोः आकस्मिकेषु

समास आकस्मिक

अव्यय ॰आकस्मिकम् ॰आकस्मिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria