Declension table of ?ākaratīrtha

Deva

NeuterSingularDualPlural
Nominativeākaratīrtham ākaratīrthe ākaratīrthāni
Vocativeākaratīrtha ākaratīrthe ākaratīrthāni
Accusativeākaratīrtham ākaratīrthe ākaratīrthāni
Instrumentalākaratīrthena ākaratīrthābhyām ākaratīrthaiḥ
Dativeākaratīrthāya ākaratīrthābhyām ākaratīrthebhyaḥ
Ablativeākaratīrthāt ākaratīrthābhyām ākaratīrthebhyaḥ
Genitiveākaratīrthasya ākaratīrthayoḥ ākaratīrthānām
Locativeākaratīrthe ākaratīrthayoḥ ākaratīrtheṣu

Compound ākaratīrtha -

Adverb -ākaratīrtham -ākaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria