सुबन्तावली ?आकरतीर्थ

Roma

नपुंसकम्एकद्विबहु
प्रथमाआकरतीर्थम् आकरतीर्थे आकरतीर्थानि
सम्बोधनम्आकरतीर्थ आकरतीर्थे आकरतीर्थानि
द्वितीयाआकरतीर्थम् आकरतीर्थे आकरतीर्थानि
तृतीयाआकरतीर्थेन आकरतीर्थाभ्याम् आकरतीर्थैः
चतुर्थीआकरतीर्थाय आकरतीर्थाभ्याम् आकरतीर्थेभ्यः
पञ्चमीआकरतीर्थात् आकरतीर्थाभ्याम् आकरतीर्थेभ्यः
षष्ठीआकरतीर्थस्य आकरतीर्थयोः आकरतीर्थानाम्
सप्तमीआकरतीर्थे आकरतीर्थयोः आकरतीर्थेषु

समास आकरतीर्थ

अव्यय ॰आकरतीर्थम् ॰आकरतीर्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria