Declension table of ākarṣin

Deva

NeuterSingularDualPlural
Nominativeākarṣi ākarṣiṇī ākarṣīṇi
Vocativeākarṣin ākarṣi ākarṣiṇī ākarṣīṇi
Accusativeākarṣi ākarṣiṇī ākarṣīṇi
Instrumentalākarṣiṇā ākarṣibhyām ākarṣibhiḥ
Dativeākarṣiṇe ākarṣibhyām ākarṣibhyaḥ
Ablativeākarṣiṇaḥ ākarṣibhyām ākarṣibhyaḥ
Genitiveākarṣiṇaḥ ākarṣiṇoḥ ākarṣiṇām
Locativeākarṣiṇi ākarṣiṇoḥ ākarṣiṣu

Compound ākarṣi -

Adverb -ākarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria