Declension table of ākarṣakrīḍā

Deva

FeminineSingularDualPlural
Nominativeākarṣakrīḍā ākarṣakrīḍe ākarṣakrīḍāḥ
Vocativeākarṣakrīḍe ākarṣakrīḍe ākarṣakrīḍāḥ
Accusativeākarṣakrīḍām ākarṣakrīḍe ākarṣakrīḍāḥ
Instrumentalākarṣakrīḍayā ākarṣakrīḍābhyām ākarṣakrīḍābhiḥ
Dativeākarṣakrīḍāyai ākarṣakrīḍābhyām ākarṣakrīḍābhyaḥ
Ablativeākarṣakrīḍāyāḥ ākarṣakrīḍābhyām ākarṣakrīḍābhyaḥ
Genitiveākarṣakrīḍāyāḥ ākarṣakrīḍayoḥ ākarṣakrīḍānām
Locativeākarṣakrīḍāyām ākarṣakrīḍayoḥ ākarṣakrīḍāsu

Adverb -ākarṣakrīḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria