Declension table of ākarṣaṇa

Deva

NeuterSingularDualPlural
Nominativeākarṣaṇam ākarṣaṇe ākarṣaṇāni
Vocativeākarṣaṇa ākarṣaṇe ākarṣaṇāni
Accusativeākarṣaṇam ākarṣaṇe ākarṣaṇāni
Instrumentalākarṣaṇena ākarṣaṇābhyām ākarṣaṇaiḥ
Dativeākarṣaṇāya ākarṣaṇābhyām ākarṣaṇebhyaḥ
Ablativeākarṣaṇāt ākarṣaṇābhyām ākarṣaṇebhyaḥ
Genitiveākarṣaṇasya ākarṣaṇayoḥ ākarṣaṇānām
Locativeākarṣaṇe ākarṣaṇayoḥ ākarṣaṇeṣu

Compound ākarṣaṇa -

Adverb -ākarṣaṇam -ākarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria