Declension table of ?ākarṇaka

Deva

MasculineSingularDualPlural
Nominativeākarṇakaḥ ākarṇakau ākarṇakāḥ
Vocativeākarṇaka ākarṇakau ākarṇakāḥ
Accusativeākarṇakam ākarṇakau ākarṇakān
Instrumentalākarṇakena ākarṇakābhyām ākarṇakaiḥ ākarṇakebhiḥ
Dativeākarṇakāya ākarṇakābhyām ākarṇakebhyaḥ
Ablativeākarṇakāt ākarṇakābhyām ākarṇakebhyaḥ
Genitiveākarṇakasya ākarṇakayoḥ ākarṇakānām
Locativeākarṇake ākarṇakayoḥ ākarṇakeṣu

Compound ākarṇaka -

Adverb -ākarṇakam -ākarṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria