सुबन्तावली ?आकर्णक

Roma

पुमान्एकद्विबहु
प्रथमाआकर्णकः आकर्णकौ आकर्णकाः
सम्बोधनम्आकर्णक आकर्णकौ आकर्णकाः
द्वितीयाआकर्णकम् आकर्णकौ आकर्णकान्
तृतीयाआकर्णकेन आकर्णकाभ्याम् आकर्णकैः आकर्णकेभिः
चतुर्थीआकर्णकाय आकर्णकाभ्याम् आकर्णकेभ्यः
पञ्चमीआकर्णकात् आकर्णकाभ्याम् आकर्णकेभ्यः
षष्ठीआकर्णकस्य आकर्णकयोः आकर्णकानाम्
सप्तमीआकर्णके आकर्णकयोः आकर्णकेषु

समास आकर्णक

अव्यय ॰आकर्णकम् ॰आकर्णकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria