Declension table of ākampana

Deva

MasculineSingularDualPlural
Nominativeākampanaḥ ākampanau ākampanāḥ
Vocativeākampana ākampanau ākampanāḥ
Accusativeākampanam ākampanau ākampanān
Instrumentalākampanena ākampanābhyām ākampanaiḥ ākampanebhiḥ
Dativeākampanāya ākampanābhyām ākampanebhyaḥ
Ablativeākampanāt ākampanābhyām ākampanebhyaḥ
Genitiveākampanasya ākampanayoḥ ākampanānām
Locativeākampane ākampanayoḥ ākampaneṣu

Compound ākampana -

Adverb -ākampanam -ākampanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria