Declension table of ākalita

Deva

MasculineSingularDualPlural
Nominativeākalitaḥ ākalitau ākalitāḥ
Vocativeākalita ākalitau ākalitāḥ
Accusativeākalitam ākalitau ākalitān
Instrumentalākalitena ākalitābhyām ākalitaiḥ ākalitebhiḥ
Dativeākalitāya ākalitābhyām ākalitebhyaḥ
Ablativeākalitāt ākalitābhyām ākalitebhyaḥ
Genitiveākalitasya ākalitayoḥ ākalitānām
Locativeākalite ākalitayoḥ ākaliteṣu

Compound ākalita -

Adverb -ākalitam -ākalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria