Declension table of ākāśavat

Deva

NeuterSingularDualPlural
Nominativeākāśavat ākāśavantī ākāśavatī ākāśavanti
Vocativeākāśavat ākāśavantī ākāśavatī ākāśavanti
Accusativeākāśavat ākāśavantī ākāśavatī ākāśavanti
Instrumentalākāśavatā ākāśavadbhyām ākāśavadbhiḥ
Dativeākāśavate ākāśavadbhyām ākāśavadbhyaḥ
Ablativeākāśavataḥ ākāśavadbhyām ākāśavadbhyaḥ
Genitiveākāśavataḥ ākāśavatoḥ ākāśavatām
Locativeākāśavati ākāśavatoḥ ākāśavatsu

Adverb -ākāśavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria