Declension table of ākāśavat

Deva

MasculineSingularDualPlural
Nominativeākāśavān ākāśavantau ākāśavantaḥ
Vocativeākāśavan ākāśavantau ākāśavantaḥ
Accusativeākāśavantam ākāśavantau ākāśavataḥ
Instrumentalākāśavatā ākāśavadbhyām ākāśavadbhiḥ
Dativeākāśavate ākāśavadbhyām ākāśavadbhyaḥ
Ablativeākāśavataḥ ākāśavadbhyām ākāśavadbhyaḥ
Genitiveākāśavataḥ ākāśavatoḥ ākāśavatām
Locativeākāśavati ākāśavatoḥ ākāśavatsu

Compound ākāśavat -

Adverb -ākāśavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria