Declension table of ākāśavāṇī

Deva

MasculineSingularDualPlural
Nominativeākāśavāṇīḥ ākāśavāṇyā ākāśavāṇyaḥ
Vocativeākāśavāṇīḥ ākāśavāṇi ākāśavāṇyā ākāśavāṇyaḥ
Accusativeākāśavāṇyam ākāśavāṇyā ākāśavāṇyaḥ
Instrumentalākāśavāṇyā ākāśavāṇībhyām ākāśavāṇībhiḥ
Dativeākāśavāṇye ākāśavāṇībhyām ākāśavāṇībhyaḥ
Ablativeākāśavāṇyaḥ ākāśavāṇībhyām ākāśavāṇībhyaḥ
Genitiveākāśavāṇyaḥ ākāśavāṇyoḥ ākāśavāṇīnām
Locativeākāśavāṇyi ākāśavāṇyām ākāśavāṇyoḥ ākāśavāṇīṣu

Compound ākāśavāṇi - ākāśavāṇī -

Adverb -ākāśavāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria