Declension table of ākāśavāṇī

Deva

FeminineSingularDualPlural
Nominativeākāśavāṇī ākāśavāṇyau ākāśavāṇyaḥ
Vocativeākāśavāṇi ākāśavāṇyau ākāśavāṇyaḥ
Accusativeākāśavāṇīm ākāśavāṇyau ākāśavāṇīḥ
Instrumentalākāśavāṇyā ākāśavāṇībhyām ākāśavāṇībhiḥ
Dativeākāśavāṇyai ākāśavāṇībhyām ākāśavāṇībhyaḥ
Ablativeākāśavāṇyāḥ ākāśavāṇībhyām ākāśavāṇībhyaḥ
Genitiveākāśavāṇyāḥ ākāśavāṇyoḥ ākāśavāṇīnām
Locativeākāśavāṇyām ākāśavāṇyoḥ ākāśavāṇīṣu

Compound ākāśavāṇi - ākāśavāṇī -

Adverb -ākāśavāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria