Declension table of ?ākāśacamasa

Deva

MasculineSingularDualPlural
Nominativeākāśacamasaḥ ākāśacamasau ākāśacamasāḥ
Vocativeākāśacamasa ākāśacamasau ākāśacamasāḥ
Accusativeākāśacamasam ākāśacamasau ākāśacamasān
Instrumentalākāśacamasena ākāśacamasābhyām ākāśacamasaiḥ ākāśacamasebhiḥ
Dativeākāśacamasāya ākāśacamasābhyām ākāśacamasebhyaḥ
Ablativeākāśacamasāt ākāśacamasābhyām ākāśacamasebhyaḥ
Genitiveākāśacamasasya ākāśacamasayoḥ ākāśacamasānām
Locativeākāśacamase ākāśacamasayoḥ ākāśacamaseṣu

Compound ākāśacamasa -

Adverb -ākāśacamasam -ākāśacamasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria