सुबन्तावली ?आकाशचमस

Roma

पुमान्एकद्विबहु
प्रथमाआकाशचमसः आकाशचमसौ आकाशचमसाः
सम्बोधनम्आकाशचमस आकाशचमसौ आकाशचमसाः
द्वितीयाआकाशचमसम् आकाशचमसौ आकाशचमसान्
तृतीयाआकाशचमसेन आकाशचमसाभ्याम् आकाशचमसैः आकाशचमसेभिः
चतुर्थीआकाशचमसाय आकाशचमसाभ्याम् आकाशचमसेभ्यः
पञ्चमीआकाशचमसात् आकाशचमसाभ्याम् आकाशचमसेभ्यः
षष्ठीआकाशचमसस्य आकाशचमसयोः आकाशचमसानाम्
सप्तमीआकाशचमसे आकाशचमसयोः आकाशचमसेषु

समास आकाशचमस

अव्यय ॰आकाशचमसम् ॰आकाशचमसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria