Declension table of ākāśacārin

Deva

NeuterSingularDualPlural
Nominativeākāśacāri ākāśacāriṇī ākāśacārīṇi
Vocativeākāśacārin ākāśacāri ākāśacāriṇī ākāśacārīṇi
Accusativeākāśacāri ākāśacāriṇī ākāśacārīṇi
Instrumentalākāśacāriṇā ākāśacāribhyām ākāśacāribhiḥ
Dativeākāśacāriṇe ākāśacāribhyām ākāśacāribhyaḥ
Ablativeākāśacāriṇaḥ ākāśacāribhyām ākāśacāribhyaḥ
Genitiveākāśacāriṇaḥ ākāśacāriṇoḥ ākāśacāriṇām
Locativeākāśacāriṇi ākāśacāriṇoḥ ākāśacāriṣu

Compound ākāśacāri -

Adverb -ākāśacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria