Declension table of ākāṅkṣya

Deva

MasculineSingularDualPlural
Nominativeākāṅkṣyaḥ ākāṅkṣyau ākāṅkṣyāḥ
Vocativeākāṅkṣya ākāṅkṣyau ākāṅkṣyāḥ
Accusativeākāṅkṣyam ākāṅkṣyau ākāṅkṣyān
Instrumentalākāṅkṣyeṇa ākāṅkṣyābhyām ākāṅkṣyaiḥ ākāṅkṣyebhiḥ
Dativeākāṅkṣyāya ākāṅkṣyābhyām ākāṅkṣyebhyaḥ
Ablativeākāṅkṣyāt ākāṅkṣyābhyām ākāṅkṣyebhyaḥ
Genitiveākāṅkṣyasya ākāṅkṣyayoḥ ākāṅkṣyāṇām
Locativeākāṅkṣye ākāṅkṣyayoḥ ākāṅkṣyeṣu

Compound ākāṅkṣya -

Adverb -ākāṅkṣyam -ākāṅkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria