Declension table of ākāṅkṣin

Deva

NeuterSingularDualPlural
Nominativeākāṅkṣi ākāṅkṣiṇī ākāṅkṣīṇi
Vocativeākāṅkṣin ākāṅkṣi ākāṅkṣiṇī ākāṅkṣīṇi
Accusativeākāṅkṣi ākāṅkṣiṇī ākāṅkṣīṇi
Instrumentalākāṅkṣiṇā ākāṅkṣibhyām ākāṅkṣibhiḥ
Dativeākāṅkṣiṇe ākāṅkṣibhyām ākāṅkṣibhyaḥ
Ablativeākāṅkṣiṇaḥ ākāṅkṣibhyām ākāṅkṣibhyaḥ
Genitiveākāṅkṣiṇaḥ ākāṅkṣiṇoḥ ākāṅkṣiṇām
Locativeākāṅkṣiṇi ākāṅkṣiṇoḥ ākāṅkṣiṣu

Compound ākāṅkṣi -

Adverb -ākāṅkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria