Declension table of ākāṅkṣin

Deva

MasculineSingularDualPlural
Nominativeākāṅkṣī ākāṅkṣiṇau ākāṅkṣiṇaḥ
Vocativeākāṅkṣin ākāṅkṣiṇau ākāṅkṣiṇaḥ
Accusativeākāṅkṣiṇam ākāṅkṣiṇau ākāṅkṣiṇaḥ
Instrumentalākāṅkṣiṇā ākāṅkṣibhyām ākāṅkṣibhiḥ
Dativeākāṅkṣiṇe ākāṅkṣibhyām ākāṅkṣibhyaḥ
Ablativeākāṅkṣiṇaḥ ākāṅkṣibhyām ākāṅkṣibhyaḥ
Genitiveākāṅkṣiṇaḥ ākāṅkṣiṇoḥ ākāṅkṣiṇām
Locativeākāṅkṣiṇi ākāṅkṣiṇoḥ ākāṅkṣiṣu

Compound ākāṅkṣi -

Adverb -ākāṅkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria