Declension table of ākāṅkṣā

Deva

FeminineSingularDualPlural
Nominativeākāṅkṣā ākāṅkṣe ākāṅkṣāḥ
Vocativeākāṅkṣe ākāṅkṣe ākāṅkṣāḥ
Accusativeākāṅkṣām ākāṅkṣe ākāṅkṣāḥ
Instrumentalākāṅkṣayā ākāṅkṣābhyām ākāṅkṣābhiḥ
Dativeākāṅkṣāyai ākāṅkṣābhyām ākāṅkṣābhyaḥ
Ablativeākāṅkṣāyāḥ ākāṅkṣābhyām ākāṅkṣābhyaḥ
Genitiveākāṅkṣāyāḥ ākāṅkṣayoḥ ākāṅkṣāṇām
Locativeākāṅkṣāyām ākāṅkṣayoḥ ākāṅkṣāsu

Adverb -ākāṅkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria