Declension table of ?ākaṣaka

Deva

MasculineSingularDualPlural
Nominativeākaṣakaḥ ākaṣakau ākaṣakāḥ
Vocativeākaṣaka ākaṣakau ākaṣakāḥ
Accusativeākaṣakam ākaṣakau ākaṣakān
Instrumentalākaṣakeṇa ākaṣakābhyām ākaṣakaiḥ ākaṣakebhiḥ
Dativeākaṣakāya ākaṣakābhyām ākaṣakebhyaḥ
Ablativeākaṣakāt ākaṣakābhyām ākaṣakebhyaḥ
Genitiveākaṣakasya ākaṣakayoḥ ākaṣakāṇām
Locativeākaṣake ākaṣakayoḥ ākaṣakeṣu

Compound ākaṣaka -

Adverb -ākaṣakam -ākaṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria