सुबन्तावली ?आकषक

Roma

पुमान्एकद्विबहु
प्रथमाआकषकः आकषकौ आकषकाः
सम्बोधनम्आकषक आकषकौ आकषकाः
द्वितीयाआकषकम् आकषकौ आकषकान्
तृतीयाआकषकेण आकषकाभ्याम् आकषकैः आकषकेभिः
चतुर्थीआकषकाय आकषकाभ्याम् आकषकेभ्यः
पञ्चमीआकषकात् आकषकाभ्याम् आकषकेभ्यः
षष्ठीआकषकस्य आकषकयोः आकषकाणाम्
सप्तमीआकषके आकषकयोः आकषकेषु

समास आकषक

अव्यय ॰आकषकम् ॰आकषकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria