Declension table of ?ākaṇṭhatṛptā

Deva

FeminineSingularDualPlural
Nominativeākaṇṭhatṛptā ākaṇṭhatṛpte ākaṇṭhatṛptāḥ
Vocativeākaṇṭhatṛpte ākaṇṭhatṛpte ākaṇṭhatṛptāḥ
Accusativeākaṇṭhatṛptām ākaṇṭhatṛpte ākaṇṭhatṛptāḥ
Instrumentalākaṇṭhatṛptayā ākaṇṭhatṛptābhyām ākaṇṭhatṛptābhiḥ
Dativeākaṇṭhatṛptāyai ākaṇṭhatṛptābhyām ākaṇṭhatṛptābhyaḥ
Ablativeākaṇṭhatṛptāyāḥ ākaṇṭhatṛptābhyām ākaṇṭhatṛptābhyaḥ
Genitiveākaṇṭhatṛptāyāḥ ākaṇṭhatṛptayoḥ ākaṇṭhatṛptānām
Locativeākaṇṭhatṛptāyām ākaṇṭhatṛptayoḥ ākaṇṭhatṛptāsu

Adverb -ākaṇṭhatṛptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria