सुबन्तावली ?आकण्ठतृप्ता

Roma

स्त्रीएकद्विबहु
प्रथमाआकण्ठतृप्ता आकण्ठतृप्ते आकण्ठतृप्ताः
सम्बोधनम्आकण्ठतृप्ते आकण्ठतृप्ते आकण्ठतृप्ताः
द्वितीयाआकण्ठतृप्ताम् आकण्ठतृप्ते आकण्ठतृप्ताः
तृतीयाआकण्ठतृप्तया आकण्ठतृप्ताभ्याम् आकण्ठतृप्ताभिः
चतुर्थीआकण्ठतृप्तायै आकण्ठतृप्ताभ्याम् आकण्ठतृप्ताभ्यः
पञ्चमीआकण्ठतृप्तायाः आकण्ठतृप्ताभ्याम् आकण्ठतृप्ताभ्यः
षष्ठीआकण्ठतृप्तायाः आकण्ठतृप्तयोः आकण्ठतृप्तानाम्
सप्तमीआकण्ठतृप्तायाम् आकण्ठतृप्तयोः आकण्ठतृप्तासु

अव्यय ॰आकण्ठतृप्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria