Declension table of ?ākṣiptikā

Deva

FeminineSingularDualPlural
Nominativeākṣiptikā ākṣiptike ākṣiptikāḥ
Vocativeākṣiptike ākṣiptike ākṣiptikāḥ
Accusativeākṣiptikām ākṣiptike ākṣiptikāḥ
Instrumentalākṣiptikayā ākṣiptikābhyām ākṣiptikābhiḥ
Dativeākṣiptikāyai ākṣiptikābhyām ākṣiptikābhyaḥ
Ablativeākṣiptikāyāḥ ākṣiptikābhyām ākṣiptikābhyaḥ
Genitiveākṣiptikāyāḥ ākṣiptikayoḥ ākṣiptikānām
Locativeākṣiptikāyām ākṣiptikayoḥ ākṣiptikāsu

Adverb -ākṣiptikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria