Declension table of ākṣika

Deva

NeuterSingularDualPlural
Nominativeākṣikam ākṣike ākṣikāṇi
Vocativeākṣika ākṣike ākṣikāṇi
Accusativeākṣikam ākṣike ākṣikāṇi
Instrumentalākṣikeṇa ākṣikābhyām ākṣikaiḥ
Dativeākṣikāya ākṣikābhyām ākṣikebhyaḥ
Ablativeākṣikāt ākṣikābhyām ākṣikebhyaḥ
Genitiveākṣikasya ākṣikayoḥ ākṣikāṇām
Locativeākṣike ākṣikayoḥ ākṣikeṣu

Compound ākṣika -

Adverb -ākṣikam -ākṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria