Declension table of ākṣika

Deva

MasculineSingularDualPlural
Nominativeākṣikaḥ ākṣikau ākṣikāḥ
Vocativeākṣika ākṣikau ākṣikāḥ
Accusativeākṣikam ākṣikau ākṣikān
Instrumentalākṣikeṇa ākṣikābhyām ākṣikaiḥ ākṣikebhiḥ
Dativeākṣikāya ākṣikābhyām ākṣikebhyaḥ
Ablativeākṣikāt ākṣikābhyām ākṣikebhyaḥ
Genitiveākṣikasya ākṣikayoḥ ākṣikāṇām
Locativeākṣike ākṣikayoḥ ākṣikeṣu

Compound ākṣika -

Adverb -ākṣikam -ākṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria