Declension table of ākṣepin

Deva

NeuterSingularDualPlural
Nominativeākṣepi ākṣepiṇī ākṣepīṇi
Vocativeākṣepin ākṣepi ākṣepiṇī ākṣepīṇi
Accusativeākṣepi ākṣepiṇī ākṣepīṇi
Instrumentalākṣepiṇā ākṣepibhyām ākṣepibhiḥ
Dativeākṣepiṇe ākṣepibhyām ākṣepibhyaḥ
Ablativeākṣepiṇaḥ ākṣepibhyām ākṣepibhyaḥ
Genitiveākṣepiṇaḥ ākṣepiṇoḥ ākṣepiṇām
Locativeākṣepiṇi ākṣepiṇoḥ ākṣepiṣu

Compound ākṣepi -

Adverb -ākṣepi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria