Declension table of ākṣepin

Deva

MasculineSingularDualPlural
Nominativeākṣepī ākṣepiṇau ākṣepiṇaḥ
Vocativeākṣepin ākṣepiṇau ākṣepiṇaḥ
Accusativeākṣepiṇam ākṣepiṇau ākṣepiṇaḥ
Instrumentalākṣepiṇā ākṣepibhyām ākṣepibhiḥ
Dativeākṣepiṇe ākṣepibhyām ākṣepibhyaḥ
Ablativeākṣepiṇaḥ ākṣepibhyām ākṣepibhyaḥ
Genitiveākṣepiṇaḥ ākṣepiṇoḥ ākṣepiṇām
Locativeākṣepiṇi ākṣepiṇoḥ ākṣepiṣu

Compound ākṣepi -

Adverb -ākṣepi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria