Declension table of ?ākṣepavalana

Deva

NeuterSingularDualPlural
Nominativeākṣepavalanam ākṣepavalane ākṣepavalanāni
Vocativeākṣepavalana ākṣepavalane ākṣepavalanāni
Accusativeākṣepavalanam ākṣepavalane ākṣepavalanāni
Instrumentalākṣepavalanena ākṣepavalanābhyām ākṣepavalanaiḥ
Dativeākṣepavalanāya ākṣepavalanābhyām ākṣepavalanebhyaḥ
Ablativeākṣepavalanāt ākṣepavalanābhyām ākṣepavalanebhyaḥ
Genitiveākṣepavalanasya ākṣepavalanayoḥ ākṣepavalanānām
Locativeākṣepavalane ākṣepavalanayoḥ ākṣepavalaneṣu

Compound ākṣepavalana -

Adverb -ākṣepavalanam -ākṣepavalanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria