सुबन्तावली ?आक्षेपवलन

Roma

नपुंसकम्एकद्विबहु
प्रथमाआक्षेपवलनम् आक्षेपवलने आक्षेपवलनानि
सम्बोधनम्आक्षेपवलन आक्षेपवलने आक्षेपवलनानि
द्वितीयाआक्षेपवलनम् आक्षेपवलने आक्षेपवलनानि
तृतीयाआक्षेपवलनेन आक्षेपवलनाभ्याम् आक्षेपवलनैः
चतुर्थीआक्षेपवलनाय आक्षेपवलनाभ्याम् आक्षेपवलनेभ्यः
पञ्चमीआक्षेपवलनात् आक्षेपवलनाभ्याम् आक्षेपवलनेभ्यः
षष्ठीआक्षेपवलनस्य आक्षेपवलनयोः आक्षेपवलनानाम्
सप्तमीआक्षेपवलने आक्षेपवलनयोः आक्षेपवलनेषु

समास आक्षेपवलन

अव्यय ॰आक्षेपवलनम् ॰आक्षेपवलनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria