Declension table of ākṣepaka

Deva

NeuterSingularDualPlural
Nominativeākṣepakam ākṣepake ākṣepakāṇi
Vocativeākṣepaka ākṣepake ākṣepakāṇi
Accusativeākṣepakam ākṣepake ākṣepakāṇi
Instrumentalākṣepakeṇa ākṣepakābhyām ākṣepakaiḥ
Dativeākṣepakāya ākṣepakābhyām ākṣepakebhyaḥ
Ablativeākṣepakāt ākṣepakābhyām ākṣepakebhyaḥ
Genitiveākṣepakasya ākṣepakayoḥ ākṣepakāṇām
Locativeākṣepake ākṣepakayoḥ ākṣepakeṣu

Compound ākṣepaka -

Adverb -ākṣepakam -ākṣepakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria