Declension table of ākṣepaka

Deva

MasculineSingularDualPlural
Nominativeākṣepakaḥ ākṣepakau ākṣepakāḥ
Vocativeākṣepaka ākṣepakau ākṣepakāḥ
Accusativeākṣepakam ākṣepakau ākṣepakān
Instrumentalākṣepakeṇa ākṣepakābhyām ākṣepakaiḥ ākṣepakebhiḥ
Dativeākṣepakāya ākṣepakābhyām ākṣepakebhyaḥ
Ablativeākṣepakāt ākṣepakābhyām ākṣepakebhyaḥ
Genitiveākṣepakasya ākṣepakayoḥ ākṣepakāṇām
Locativeākṣepake ākṣepakayoḥ ākṣepakeṣu

Compound ākṣepaka -

Adverb -ākṣepakam -ākṣepakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria