Declension table of ākṣepaṇa

Deva

MasculineSingularDualPlural
Nominativeākṣepaṇaḥ ākṣepaṇau ākṣepaṇāḥ
Vocativeākṣepaṇa ākṣepaṇau ākṣepaṇāḥ
Accusativeākṣepaṇam ākṣepaṇau ākṣepaṇān
Instrumentalākṣepaṇena ākṣepaṇābhyām ākṣepaṇaiḥ ākṣepaṇebhiḥ
Dativeākṣepaṇāya ākṣepaṇābhyām ākṣepaṇebhyaḥ
Ablativeākṣepaṇāt ākṣepaṇābhyām ākṣepaṇebhyaḥ
Genitiveākṣepaṇasya ākṣepaṇayoḥ ākṣepaṇānām
Locativeākṣepaṇe ākṣepaṇayoḥ ākṣepaṇeṣu

Compound ākṣepaṇa -

Adverb -ākṣepaṇam -ākṣepaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria