Declension table of ākṣepa

Deva

MasculineSingularDualPlural
Nominativeākṣepaḥ ākṣepau ākṣepāḥ
Vocativeākṣepa ākṣepau ākṣepāḥ
Accusativeākṣepam ākṣepau ākṣepān
Instrumentalākṣepeṇa ākṣepābhyām ākṣepaiḥ ākṣepebhiḥ
Dativeākṣepāya ākṣepābhyām ākṣepebhyaḥ
Ablativeākṣepāt ākṣepābhyām ākṣepebhyaḥ
Genitiveākṣepasya ākṣepayoḥ ākṣepāṇām
Locativeākṣepe ākṣepayoḥ ākṣepeṣu

Compound ākṣepa -

Adverb -ākṣepam -ākṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria