Declension table of ?ākṛticchattrā

Deva

FeminineSingularDualPlural
Nominativeākṛticchattrā ākṛticchattre ākṛticchattrāḥ
Vocativeākṛticchattre ākṛticchattre ākṛticchattrāḥ
Accusativeākṛticchattrām ākṛticchattre ākṛticchattrāḥ
Instrumentalākṛticchattrayā ākṛticchattrābhyām ākṛticchattrābhiḥ
Dativeākṛticchattrāyai ākṛticchattrābhyām ākṛticchattrābhyaḥ
Ablativeākṛticchattrāyāḥ ākṛticchattrābhyām ākṛticchattrābhyaḥ
Genitiveākṛticchattrāyāḥ ākṛticchattrayoḥ ākṛticchattrāṇām
Locativeākṛticchattrāyām ākṛticchattrayoḥ ākṛticchattrāsu

Adverb -ākṛticchattram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria