सुबन्तावली ?आकृतिच्छत्त्रा

Roma

स्त्रीएकद्विबहु
प्रथमाआकृतिच्छत्त्रा आकृतिच्छत्त्रे आकृतिच्छत्त्राः
सम्बोधनम्आकृतिच्छत्त्रे आकृतिच्छत्त्रे आकृतिच्छत्त्राः
द्वितीयाआकृतिच्छत्त्राम् आकृतिच्छत्त्रे आकृतिच्छत्त्राः
तृतीयाआकृतिच्छत्त्रया आकृतिच्छत्त्राभ्याम् आकृतिच्छत्त्राभिः
चतुर्थीआकृतिच्छत्त्रायै आकृतिच्छत्त्राभ्याम् आकृतिच्छत्त्राभ्यः
पञ्चमीआकृतिच्छत्त्रायाः आकृतिच्छत्त्राभ्याम् आकृतिच्छत्त्राभ्यः
षष्ठीआकृतिच्छत्त्रायाः आकृतिच्छत्त्रयोः आकृतिच्छत्त्राणाम्
सप्तमीआकृतिच्छत्त्रायाम् आकृतिच्छत्त्रयोः आकृतिच्छत्त्रासु

अव्यय ॰आकृतिच्छत्त्रम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria