Declension table of ākṛti

Deva

MasculineSingularDualPlural
Nominativeākṛtiḥ ākṛtī ākṛtayaḥ
Vocativeākṛte ākṛtī ākṛtayaḥ
Accusativeākṛtim ākṛtī ākṛtīn
Instrumentalākṛtinā ākṛtibhyām ākṛtibhiḥ
Dativeākṛtaye ākṛtibhyām ākṛtibhyaḥ
Ablativeākṛteḥ ākṛtibhyām ākṛtibhyaḥ
Genitiveākṛteḥ ākṛtyoḥ ākṛtīnām
Locativeākṛtau ākṛtyoḥ ākṛtiṣu

Compound ākṛti -

Adverb -ākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria